========================================================================
ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच
LYRICS (Sanskrit)
ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी
दिव्यचक्षुषे । श्रेयः
प्राप्ति निमित्ताय नमः सोमार्थ
धारिणे ॥१॥
सर्वमेत द्विजानीयान्मन्त्राणामपि कीलकम् । सोऽपि क्षेममवाप्नोति
सततं जाप्य तत्परः
॥२॥
ऒंकारं बिंदुसंयुक्तं नित्यं
ध्यायंति योगिन कामदं मोक्षदं
चैव "ऒं" काराय नमो
नमः-1
नमंति ऋषयो देवा
नमन्त्यप्सरसां गणाः नरा
नमंति देवेशं "न"
काराय नमो नमः-2
महादेवं महात्मानं महाध्यानं
परायणम महापापहरं देवं "म"
काराय नमो नमः-3
शिवं शांतं
जगन्नाथं लोकानुग्रहकारकम शिवमेकपदं नित्यं "शि" काराय नमो
नमः-4
वाहनं वृषभो यस्य
वासुकिः कंठभूषणम वामे शक्तिधरं
वेदं "व" काराय नमो
नमः-5
यत्र तत्र
स्थितो देवः सर्वव्यापी
महेश्वरः यो गुरुः
सर्वदेवानां "य" काराय नमो
नमः-6
षडक्षरमिदं स्तोत्रं यः
पठेच्च्हिवसंनिधौ शिवलोकमवाप्नोति शिवेन सह मोदते-7
इति श्री
रुद्रयामले उमामहेश्वरसंवादे षडक्षरस्तोत्रं संपूर्णम ll
------------------------------------------------------------------------
0 Comments