शिवषडक्षर स्तोत्रम्



शिवषडक्षर स्तोत्रम्

========================================================================
नमश्चण्डिकायै
मार्कण्डेय उवाच
LYRICS (Sanskrit)

विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥१॥

सर्वमेत द्विजानीयान्मन्त्राणामपि कीलकम् सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥२॥

ऒंकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन कामदं मोक्षदं चैव "ऒं" काराय नमो नमः-1
नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः नरा नमंति देवेशं "" काराय नमो नमः-2
महादेवं महात्मानं महाध्यानं परायणम महापापहरं देवं "" काराय नमो नमः-3
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम शिवमेकपदं नित्यं "शि" काराय नमो नमः-4
वाहनं वृषभो यस्य वासुकिः कंठभूषणम वामे शक्तिधरं वेदं "" काराय नमो नमः-5
यत्र तत्र स्थितो देवः सर्वव्यापी महेश्वरः यो गुरुः सर्वदेवानां "" काराय नमो नमः-6
षडक्षरमिदं स्तोत्रं यः पठेच्च्हिवसंनिधौ शिवलोकमवाप्नोति शिवेन सह मोदते-7
इति श्री रुद्रयामले उमामहेश्वरसंवादे षडक्षरस्तोत्रं संपूर्णम ll
------------------------------------------------------------------------

0 Comments