भवान्यष्टकम्
न तातो
न माता न
बन्धुर न दाता
न पुत्रो
न पुत्री न
भृत्यो न भर्ता।
न जाया
न विद्या न
वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका
भवानी ॥१॥
भवाब्धावपारे महादुःखभीरु:
पपात प्रकामी
प्रलोभी प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका
भवानी ॥२॥
न जानामि
दानं न च ध्यानयोगं
न जानामि
तन्त्रं न च
स्तोत्रमन्त्रम्।
न जानामि
पूजां न च न्यासयोगम्
गतिस्त्वं गतिस्त्वं त्वमेका
भवानी ॥३॥
न जानामि
पुण्यं न जानामि
तीर्थं
न जानामि
मुक्तिं लयं वा
कदाचित्।
न जानामि
भक्तिं व्रतं वापि मातर
गतिस्त्वं गतिस्त्वं त्वमेका
भवानी ॥४॥
कुकर्मी कुसङ्गी कुबुद्धिः
कुदासः
कुलाचारहीनः कदाचारलीनः।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहम्
गतिस्त्वं गतिस्त्वं त्वमेका
भवानी ॥५॥
प्रजेशं रमेशं महेशं
सुरेशं
दिनेशं निशीथेश्वरं वा
कदाचित्।
न जानामि
चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका
भवानी ॥६॥
विवादे विषादे प्रमादे
प्रवासे
जले चानले
पर्वते शत्रुमध्ये।
अरण्ये शरण्ये सदा
मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका
भवानी ॥७॥
अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः।
विपत्तौ प्रविष्टः प्रनष्टः
सदाहम्
गतिस्त्वं गतिस्त्वं त्वमेका
भवानी ॥८॥
The translation of this Sanskrit Stotra as shared by
+Spiritual Mantra in the comments below -:
न तातो न
माता न बन्धुर्
न दाता न
पुत्रो न पुत्री
न भृत्यो न
भर्ता । न जाया न
विद्या न वृत्तिर्
ममैव गतिस्त्वं गतिस्त्वं
त्वमेका भवानि ॥१॥
1.1: Neither the Father, nor the Mother; Neither the
Relation and Friend, nor the Donor, 1.2:
Neither the Son, nor the Daughter; Neither the Servant, nor the Husband,
1.3: Neither the Wife, nor the (worldly) Knowledge; Neither
my Profession,
1.4: You are my Refuge, You Alone are my Refuge, Oh Mother
Bhavani.
भवाब्धावपारे
महा दुःख भीरु
पपात प्रकामी प्रलोभी
प्रमत्तः । कुसंसार
पाश प्रबद्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि
॥२॥ 2.1:
In this Ocean of Worldly Existence which is Endless, I am
full of Sorrow and Very much Afraid,
2.2: I have Fallen with Excessive Desires and Greed, Drunken
and Intoxicated,
2.3: Always Tied in the Bondage of this miserable Samsara (worldly
existence),
2.4: You are my Refuge, You Alone are my Refuge, Oh Mother
Bhavani.
न जानामि दानं न
च ध्यान योगं
न जानामि तन्त्रं
न च स्तोत्र
मन्त्रम् । न
जानामि पूजां न च न्यास योगं गतिस्त्वं
गतिस्त्वं त्वमेका भवानि ॥३॥
3.1: Neither do I know Charity, nor Meditation and Yoga,
3.1: Neither do I know Charity, nor Meditation and Yoga,
3.2: Neither do I know the practice of Tantra, nor Hymns and
Prayers,
3.3: Neither do I know Worship, nor dedication to Yoga,
3.4: You are my Refuge, You Alone are my Refuge, Oh Mother
Bhavani.
न जानामि पुण्यं न
जानामि तीर्थ न जानामि
मुक्तिं लयं वा
कदाचित् । न
जानामि भक्तिं व्रतं वापि
मातार् गतिस्त्वं गतिस्त्वं त्वमेका
भवानि ॥४॥
4.1: Neither do I Know Virtuous Deeds, nor Pilgrimage,
4.2: I do not know the way to Liberation, and with little
Concentration and Absorption, 4.3: I know neither Devotion, nor Religious Vows;
Nevertheless Oh Mother,
4.4: You are my Refuge, You Alone are my Refuge, Oh Mother
Bhavani.
कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचार हीनः कदाचार
लीनः । कुदृष्टिः
कुवाक्य प्रबन्धः सदाहं गतिस्त्वं
गतिस्त्वं त्वमेका भवानि ॥५॥
5.1: I performed Bad Deeds, associated with Bad Company,
cherished Bad Thoughts, have been a Bad Servant,
5.2: I did not perform my Traditional Duties, deeply engaged
in Bad Conducts,
5.3: My eyes Saw with Bad Intentions, tongue always Spoke
Bad Words,
5.4: You are my Refuge, You Alone are my Refuge, Oh Mother
Bhavani.
प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित्
। न जानामि
चान्यत् सदाहं शरण्ये गतिस्त्वं
गतिस्त्वं त्वमेका भवानि ॥६॥
6.1:
Little do I know about The Lord of Creation (Brahma), The
Lord of Ramaa (Goddess Lakshmi) (Vishnu), The Great Lord (Shiva), The Lord of
the Devas (Indra),
6.2: The Lord of the Day (Surya) or The Lord of the Night
(Chandra),
6.3: I do not know about other gods, but always seeking Your
Refuge,
6.4: You are my Refuge, You Alone are my Refuge, Oh Mother
Bhavani.
विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते
शत्रुमध्ये । अरण्ये
शरण्ये सदा मां
प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका
भवानि ॥७॥
7.1: During Dispute and Quarrel, during Despair and
Dejection, during Intoxication and Insanity, in Foreign Land,
7.2: In Water, and Fire, in Mountains and Hills, amidst
Enemies,
7.3: In Forest, please Protect me,
7.4: You are my Refuge, You Alone are my Refuge, Oh Mother
Bhavani.
अनाथो दरिद्रो जरारोग युक्तो
महाक्षीण दीनः सदा
जाड्य वक्त्रः ।
विपत्तौ प्रविष्टः प्रनष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि
॥८॥
8.1: I am Helpless, Poor, Afflicted by Old Age and Disease,
8.2: Very Weak and Miserable, always with a Pale
Countenance,
8.3: Fallen Asunder, Always surrounded by and Lost in
Troubles and Miseries,
8.4: You are my Refuge, You Alone are my Refuge, Oh Mother
Bhavani.
0 Comments